Dvitīyo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

द्वितीयो बिन्दुः


 



dvitīyo binduḥ



 



lokadhātavo gatayaśca



 



1 | trayo dhātavaḥ | kāmadhātuḥ rūpadhātuḥ arūpadhātuḥ || triṣu dhātuṣu santi paṃcavidhā gatayaḥ | narakagatiḥ tiryaggatiḥ pretagatiḥ manuṣyagatiḥ devagatiḥ || antarābhavagatiścāpi ||



 



2 | katame narakāḥ | mahānarakā aṣṭavidhāḥ | prathamaḥ saṃjīvaḥ | dvitīyaḥ kālasūtraṃ | tṛtīyaḥ saṃghātaḥ | caturtho rauravaḥ | paṃcamo mahārauravaḥ | ṣaṣṭhastapanaḥ | saptamaḥ pratāpanaḥ | aṣṭamo'vīciḥ || pratimahānarakaṃ bhavaṃti ṣoḍaśabhūmayaḥ | te hyupanarakāḥ || katame tiryaṃcaḥ | apadāḥ dvipadāḥ catuṣpadāḥ bahupadāḥ jalacarāḥ sthalacarāḥ khecarāḥ || katamā pretagatiḥ | vividhakāyā || kāmadhātāvakuśalagatistridhā | ghorā madhyamā adhamā | ghoravipākā narakāḥ madhyamavipākāstiryaṃcaḥ adhamavipākāḥ pretāḥ ||



 



3 | katamā manuṣyagatiḥ | caturvidhā manuṣyāḥ | pūrvavidehamanuṣyāḥ | aparagodānīyamanuṣyāḥ | jaṃbūdvīpamanuṣyāḥ | uttarakurumanuṣyāḥ | iti kāmadhātau caturvidhā kuśalakarmavipākopapattiḥ || katamā devagatiḥ | kāmadhātau ṣoḍhā | cāturmahārājikadevā ityekā | trayastriṃśaddevā iti dvitīyā | yāmadevā iti tṛtīyā | tuṣitadevā iti caturthī | nirmāṇaratidevā iti paṃcamī | paranirmitavaśavartidevā iti ṣaṣṭhī | iti kāmadhātau poḍhā kuśalakarmavipākopapattiḥ ||



 



4 | rūpadhātau saptadaśabhūmayaḥ | brahmakāyika-brahmapurohita-mahābrahmāṇaḥ | parittābhā'pramāṇābhā''bhāsvarāḥ | parittaśubhā'pramāṇaśubha-śubhakṛtsnāḥ | anabhrakapuṇyaprasava-vṛhatphalā'vṛhā'tapasudṛśa-sudarśanā'kaniṣṭhāḥ || catvāri dhyānāni trividhānyuttamamadhyamahīnaphalavipākāni || dvādaśāyatanotpādaḥ || catvāri dhyānāni sāsravānāsravamiśravipākāni || paṃcaśuddhādhivāsāryapudgalopapattistryāyatanā || āryapudgalapṛthagjanānāṃ bṛhatphale sahotpādaḥ || pṛthagjanānāmāsaṃjñikasamādhilābhenāsaṃjñikadevalokopapattiḥ ||



 



5 | arūpadhātāvākāśānantyāyatanaṃ vijñānānantyāyatanamākiṃcanyāyatanaṃ naiva saṃjñānāsaṃjñāyatanaṃ (ceti cattvāri bhavantyāyatanāni)| yathākramamarūpasamādhilābhādarūpāyataneṣūpapattiḥ | yathāsamādhibalaṃ janmāyatanalābhaḥ | iti devagatiḥ ||



 



6 | kāmānāṃ bhavatyādānamupabhogaḥ saṃgraha itihetorucyate kāmadhātuḥ | kāmābhāvādra pabhāvāccocyate rūpadhātuḥ | arūpadhātuścatuḥskandha iti (rūpābhāvād)ucyate'rūpadhātuḥ ||



 



7 | paṃcāśanmānupavarṣāṇi cāturmahārājikadevānāmahorātraṃ bhavati | evaṃ triṃśaddinānyeko māso dvādaśamāsā ekaṃ varṣaṃ | divyāni paṃcavarṣaśatāni cāturmahārājikadevānāmāyuḥ | tadetadgaṇanayā mānupāṇi navativarṣaśatasahasrāṇi || etatsaṃjīvanarakasyāhorātraṃ | evaṃ triṃśaddinānyeko māso dvādaśamāsā ekaṃ varṣaṃ | paṃcavarṣaśatāni saṃjīvanarakasyāyuḥ ||



 



8 | punaḥ khalu mānupavarpaśataṃ trayastriṃśaddevānāmahorātraṃ | evaṃ triṃśaddinānyeko māso dvādaśamāsā ekaṃ varṣaṃ | divyaṃ varṣasahasraṃ trayastriṃśaddevānāmāyuḥ | tadetadgaṇanayā mānuṣāṇāṃ tisro varṣakoṭayaḥ ṣaṣṭivarṣaśatasahasrāṇi || etatkālasūtranarakasyāhorātraṃ | evaṃ triṃśaddinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | varṣāṇāṃ sahasraṃ kālasūtranarakasyāyuḥ ||



 



9 | punaḥ khalu dva mānuṣavarṣaśate yāmadevānāmahorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | dve divyavarṣasahasre yāmadevānāmāyuḥ | tadetad gaṇanayā mānuṣāṇāṃ caturdaśavarṣakoṭayaścatvāriṃśadvarṣaśatasahasrāṇi || etatsaṃghātanarakasyāhorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | dve varṣasahasre saṃghātanarakasyāyuḥ ||



 



10 | punaḥ khalu catvāri mānuṣavarṣaśatāni tuṣitadevānāmahorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | catvāri divyavarṣasahasrāṇi tuṣitadevānāmāyuḥ | tadetad gaṇanayā mānuṣāṇāṃ saptapaṃcāśad varṣakoṭayaḥ ṣaṣṭivarṣasahasrāṇi || etad rauravanarakasyāhorātram | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | catvāri varṣasahasrāṇi rauravanarakasyāyuḥ ||



 



11 | punaḥ khalvaṣṭau mānupavarṣaśatāni nirmāṇaratidevānāmahorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | aṣṭau divyavarṣasahasrāṇi nirmāṇaratidevānāmāyuḥ | tadetad gaṇanayā mānuṣāṇāṃ triṃśadadhikadve varṣakoṭiśate catvāriṃśad varṣaśatasahasrāṇi || etad mahārauravanarakasyāhorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | aṣṭau varṣasahasrāṇi mahārauravanarakasyāyuḥ ||



 



12 | punaḥ khalu mānuṣāṇāṃ varṣasahasraṃ ṣaṭ ca varṣaśatāni paranirmitavaśavartidevānāmahorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | ṣoḍaśadivyavarṣasahasrāṇi paranirmitavaśavartidevānāmāyuḥ | tadetad gaṇanayā ekaviṃśatyadhikanavavarṣakoṭiśatāni ṣaṣṭi ca varṣaśatasahrāṇi || etat tapananarakasyāhorātraṃ | evaṃ triṃśad dinānyeko māsaḥ | dvādaśamāsā ekaṃ varṣaṃ | ṣoḍaśa varṣasahasrāṇi tapananarakasyāyuḥ ||



 



13 | pratāpananarakasyāyuḥ kalpārdhaṃ | avīci narakasyāyuḥ pūrṇaḥ kalpaḥ || tiraścāmāyurnimeṣamārabhya dinārghaṃ dinaṃ māso varṣaṃ daśa varṣāṇi varṣāṇāṃ śataṃ sahasraṃ śatasahasraṃ koṭiryāvat kalpaḥ || durgatānāṃ pretānāmāyu ryāvat saptativarṣasahasrāṇi ||



 



14 | jaṃbūdvīpe manuṣyāṇāmāyuḥ (kalpādau)asaṃkhyeyavarṣāṇi vā (kalpānte)daśa varṣāṇi vā | adyatve punarāyurvarṣaśataṃ prāyaśaḥ | aparagodānīyajanānāmāyuḥ sārddhadve varṣaśate | pūrvavidehajanānāmāyuḥ paṃcavarṣaśatāni | uttarakurujanānāmāyuranyūnānatiriktaṃ varṣasahasraṃ | anyatra sattvānāmāyuṣo vṛddhihrāsau | iti kāmadhātusattvānāmāyuḥ ||



 



15 | katamadra padhātāvāyuḥ | brahmakāyikānāṃ devānāmardhakalpaḥ | brahmapurohitānāṃ devānāṃ kalpaḥ | mahābrahmaṇāṃ devānāṃ sārdhakalpaḥ | iti prathamadhyāna (bhūmiṣu)āyuḥ || parittābhānāṃ devānāmāyu rdvau kalpau | apramāṇābhānāṃ devānāmāyuścatvāraḥ kalpāḥ |  ābhāsvarāṇāṃ devānāmāyuraṣṭau kalpāḥ | iti dvitīyadhyāna (bhūmiṣu)āyuḥ || parittaśubhānāṃ devānāmāyuḥ ṣoḍaśakalpāḥ | apramāṇaśubhānāṃ devānāmāyurdvātriṃśatkalpāḥ | śubhakṛtsnānāmāyuścatuḥṣaṣṭikalpāḥ | iti tṛtīyadhyāna(bhūmiṣu)āyuḥ || anabhrakāṇāṃ devānāmāyuḥ kalpasapādaśataṃ | puṇyaprasavānāṃ devānāmāyuḥ sārdhadve kalpaśate | vṛhatphalānāṃ devānāmāyuḥ paṃca kalpaśatāni | avṛhāṇāṃ devānāmāyuḥ kalpasahasraṃ | atapānāṃ devānāmāyuḥ dve kalpasahasre | sudṛśānāṃ devānāmāyuścatvāri kalpasahasrāṇi | sudarśanānāṃ devānāmāyuraṣṭau kalpasahasrāṇi | akaniṣṭhānāṃ devānāmāyuḥ ṣoḍaśa kalpasahasrāṇi | iti (rūpadhātau)caturdhyāna(bhūmīnāṃ)āyuḥ ||



 



16 | ākāśānantyāyatana āyu rviṃśatiḥ kalpasahasrāṇi | vijñānānantyāyatana āyuścatvāriṃśat kalpasahasrāṇi | ākiṃcanyāyatana āyuḥ ṣaṣṭiḥ kalpa sahasrāṇi | naivasaṃjñānāsaṃjñāyatana āyuraśītiḥ kalpasahasrāṇi | ityarūpadhātāvāyuḥ || evam (idaṃ)tridhātusattvānāmāyuḥ ||



 



[ityabhidharmāmṛtaśāstre lokadhātugatinirdeśo nāma dvitīyo binduḥ ||]